173
11.030a proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam |
11.030c pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛṭas tathā || 30 ||
11.031a yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ |
11.031c na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati || 31 ||
11.032a rājagrāhagṛhīto vā vajrāśanihato 'pi vā |
11.032c atha sarpeṇa daṣṭo vā giry agrāt patito 'pi vā || 32 ||
11.033a siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ |
11.033c na tatra doṣaḥ pālasya na ca doṣo 'sti gominām || 33 ||
11.034a gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati |
11.034c sāmantasya śado deyo dhānyaṃ yat tatra vāpitam |
11.034e gavatraṃ gomine deyaṃ dhānyaṃ tatkarṣikasya tu || 34 ||
11.035a grāmopānte ca yat kṣetraṃ vivītānte mahāpathe |
11.035c anāvṛte cet tannāśe na pālasya vyatikramaḥ || 35 ||