175

Chapter 12

Strīpuṃsayogaḥ (Relations between Men and Women)

L tr. 141-167, cf. J tr. 81-94
12.001a vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate |
12.001c strīpuṃsayoganāmaitad vivādapadam ucyate || 1 ||
12.002a strīpuṃsayos tu sambandhād varaṇaṃ prāg vidhīyate |
12.002c varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ || 2 ||
12.003a tayor aniyataṃ proktaṃ varaṇaṃ doṣadarśanāt |
12.003c pāṇigrahaṇamantrābhyāṃ niyataṃ dāralakṣaṇam || 3 ||
12.004a brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parigrahe |
12.004c svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ || 4 ||
12.005a brāhmaṇasyānulomyena striyo 'nyās tisra eva tu |
12.005c śūdrāyāḥ prātilomyena tathānye patayas trayaḥ || 5 ||
12.006a dve bhārye kṣatriyasyānye vaiśyasyaikā prakīrtitā |
12.006c vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ || 6 ||
12.007a ā saptamāt pañcamād vā bandhubhyaḥ pitṛmātṛtāḥ |
12.007c avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā || 7 ||