176
12.008a parīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ |
12.008c pumāṃś ced avikalpena sa kanyāṃ labdhum arhati || 8 ||
12.009a subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ |
12.009c sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ || 9 ||
12.010a viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam |
12.010c pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ || 10 ||
12.011a caturdaśavidhaḥ śāstre sa tu dṛṣṭo manīṣibhiḥ |
12.011c cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt || 11 ||
12.012a nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca |
12.012c abhiśāpād guro rogād devakrodhāt tathaiva ca || 12 ||
12.013a īrṣyāpaṇḍaś ca sevyaś ca vātaretā mukhebhagaḥ |
12.013c ākṣipto moghabījaś ca śālīno 'nyapatis tathā || 13 ||
12.014a tatrādyāv apratīkarau pakṣākhyo māsam ācaret |
12.014c anukramāt trayasyāsya kālaḥ saṃvatsaraḥ smṛtaḥ || 14 ||