190

Chapter 13

Dāyabhāgaḥ (Partition of Inheritance)

L tr. 168-180, cf. J tr. 94-101
13.001a vibhāgo 'rthasya pitryasya putrair yatra prakalpyate |
13.001c dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ || 1 ||
13.002a pitary ūrdhvaṃ mṛte putrā vibhajeyur dhanaṃ pituḥ |
13.002c mātur duhitaro 'bhāve duhitÏṛṇāṃ tadanvayaḥ || 2 ||
13.003a mātur nivṛtte rajasi prattāsu bhaginīṣu ca |
13.003c niraṣṭe vāpy amaraṇe pitary uparataspṛhe || 3 ||
13.004a pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ |
13.004c jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet || 4 ||
13.005a bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā |
13.005c bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā || 5 ||
13.006a śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet |
13.006c trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ || 6 ||