191
13.007a mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam |
13.007c tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā || 7 ||
13.008a adhyagnyadhyāvahanikaṃ bhartṛdāyas tathaiva ca |
13.008c bhrātṛmātṛpitṛbhyaś ca ṣaḍvidhaṃ strīdhanaṃ smṛtam || 8 ||
13.009a strīdhanaṃ tadapatyānāṃ bhartṛgāmy aprajāsu ca |
13.009c brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu || 9 ||
13.010a kuṭumbaṃ bibhṛyād bhrātur yo vidyām adhigacchataḥ |
13.010c bhāgaṃ vidyādhanāt tasmāt sa labhetāśruto 'pi san || 10 ||
13.011a vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt |
13.011c pitṛdravyaṃ tad āśritya na cet tena tad āhṛtam || 11 ||
13.012a dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā |
13.012c samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau || 12 ||
13.013a jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ |
13.013c samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā || 13 ||
13.014a kṣetrajeṣv api putreṣu tadvaj jāteṣu dharmataḥ |
13.014c varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt || 14 ||