201

Chapter 15-16

Vāgdaṇḍapāruṣye (Verbal and Physical Assault)

L tr. 186-192, cf. J tr. 105-108
15-16.001a deśajātikulādīnām ākrośanyaṅgasaṃhitam |
15-16.001c yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate || 1 ||
15-16.002a niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam |
15-16.002c gauravānukramād asya daṇḍo 'py atra kramād guruḥ || 2 ||
15-16.003a sākṣepaṃ niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃyutam |
15-16.003c pātanīyair upakrośais tīvram āhur manīṣiṇaḥ || 3 ||
15-16.004a paragātreṣv abhidroho hastapādāyudhādibhiḥ |
15-16.004c bhasmādibhiś copaghāto daṇḍapāruṣyam ucyate || 4 ||
15-16.005a tasyāpi dṛṣṭaṃ traividhyaṃ mṛdumadhyottamaṃ kramāt |
15-16.005c avagūraṇaniḥsaṅgapātanakṣatadarśanaiḥ || 5 ||
15-16.006a hīnamadhyottamānāṃ tu dravyāṇām samatikramāt |
15-16.006c trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam || 6 ||
15-16.007a vidhiḥ pañcavidhas tūkta etayor ubhayor api |
15-16.007c viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā || 7 ||