202
15-16.008a pāruṣye sati saṃrambhād utpanne kṣubdhayor dvayoḥ |
15-16.008c sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate || 8 ||
15-16.009a pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ |
15-16.009c viśeṣaś cen na dṛśyeta vinayaḥ syāt samas tayoḥ || 9 ||
15-16.010a pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk |
15-16.010c paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ || 10 ||
15-16.011a dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ |
15-16.011c sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ || 11 ||
15-16.012a śvapākapaṇḍacaṇḍālavyaṅgeṣu vadhavṛttiṣu |
15-16.012c hastipavrātyadāreṣu gurvācāryāṅganāsu ca || 12 ||
15-16.013a maryādātikrame sadyo ghāta evānuśāsanam |
15-16.013c na ca taddaṇḍapāruṣye doṣam āhur manīṣiṇaḥ || 13 ||
15-16.014a yam eva hy ativarterann ete santaṃ janaṃ nṛṣu |
15-16.014c sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ || 14 ||
15-16.015a malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam |
15-16.015c api tān ghātayed rājā nārthadaṇḍena daṇḍayet || 15 ||