208
18.008a śrutismṛtiviruddhaṃ ca janānām ahitaṃ ca yat |
18.008c na tat pravartayed rājā pravṛttaṃ ca nivartayet || 8 ||
18.009a nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat |
18.009c tad apy anyāyavihitaṃ punar nyāye niveśayet || 9 ||
18.010a rājñā pravartitān dharmānyo naro nānupālayet |
18.010c daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam || 10 ||
18.011a āyudhāny āyudhīyānāṃ vāhyādīn vāhyajīvinām |
18.011c veśyāstrīṇām alaṅkāraṃ vādyātodyāni tadvidām || 11 ||
18.012a yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ |
18.012c sarvasvaharaṇe 'py etān na rājā hartum arhati || 12 ||
18.013a anādiś cāpy anantaś ca dvipadāṃ pṛthivīpatiḥ |
18.013c dīptimatvāc chucitvāc ca yadi na syāt pathaś cyutaḥ || 13 ||
18.014a yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam |
18.014c kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ || 14 ||
18.015a brāhmaṇyaṃ brāhmaṇo jahyāt kṣatriyaḥ kṣātram utsṛjet |
18.015c svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet || 15 ||