215

Part 3

Pariśiṣṭam (Addenda)

L tr. 204-228, cf. J tr. 45-54 (part)

Chapter 19

Steyam (Theft)

L tr. 204-219, J tr. n/a
19.001a dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ |
19.001c prakāśāś cāprakāśāś ca tān vidyād ātmavān nṛpaḥ || 1 ||
19.002a prakāśavañcakās tatra kūṭamānatulāśritāḥ |
19.002c utkoṭakāḥ sāhasikāḥ kitavāḥ paṇyayoṣitaḥ || 2 ||
19.003a pratirūpakarāś caiva maṅgaloddeśavṛttayaḥ |
19.003c ity evamādayo jñeyāḥ prakāśalokavañcakāḥ || 3 ||
19.004a aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ |
19.004c suptān pramattāṃś ca narā muṣṇanty ākramya caiva te || 4 ||
19.005a deśagrāmagṛhaghnāś ca pathighnā granthimocakāḥ |
19.005c ity evamādayo jñeyā aprakāśāś ca taskarāḥ || 5 ||
216
19.006a tān viditvā sukuśalaiś cārais tatkarmakāribhiḥ |
19.006c anusṛtya gṛhītavyā gūḍhapraṇihitair naraiḥ || 6 ||
19.007a sabhāprapāpūpaśālāveśamadyānnavikrayāḥ |
19.007c catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca || 7 ||
19.008a śūnyāgārāṇy araṇyāni devatāyatanāni ca |
19.008c cārair vineyāny etāni cauragrahaṇatatparaiḥ || 8 ||
19.009a tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ |
19.009c carā hy utsāhayeyus tāṃs taskarān pūrvataskarāḥ || 9 ||
19.010a annapānasamādānaiḥ samājotsavadarśanaiḥ |
19.010c tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam || 10 ||
19.011a ye tatra nopasarpanti sṛtāḥ praṇihitā api |
19.011c te 'bhisārya gṛhītavyāḥ saputrapaśubāndhavāḥ || 11 ||
217
19.012a yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca |
19.012c avaghuṣya ca sarvatra vadhyāś citravadhena te || 12 ||
19.013a na tv ahoḍhānvitāś caurā rājñā vadhyā hy anāgamāḥ |
19.013c sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet || 13 ||
19.014a svadeśaghātino ye syus tathā panthāvarodhinaḥ |
19.014c teṣāṃ sarvasvam ādāya bhūyo nindāṃ prakalpayet || 14 ||
19.015a ahoḍhān vimṛśec caurān gṛhītān pariśaṅkayā |
19.015c bhayopadhābhiś citrābhir brūyus tathā yathākṛtam || 15 ||
19.016a deśaṃ kālaṃ diśaṃ jātiṃ nāma vā sampratiśrayam |
19.016c kṛtyaṃ karmakarā vā syuḥ praṣṭavyās te vinigrahe || 16 ||
19.017a varṇasvarākārabhedāt sasandigdhanivedanāt |
19.017c adeśakāladṛṣṭatvād vāsasyāpy aviśodhanāt || 17 ||
218
19.018a asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt |
19.018c leśair apy avagantavyā na hoḍhenaiva kevalam || 18 ||
19.019a dasyuvṛtte yadi nare śaṅkā syāt taskare 'pi vā |
19.019c yadi spṛśyeta leśena kāryaḥ syāc chapathaḥ tataḥ || 19 ||
19.020a caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ |
19.020c āvāsadā deśikadās tathaivottaradāyakāḥ || 20 ||
19.021a kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca |
19.021c samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān || 21 ||
19.022a rāṣṭreṣu rāṣṭrādhikṛtāḥ sāmantāś caiva coditāḥ |
19.022c abhyāghāteṣu madhyasthā yathā caurās tathaiva te || 22 ||
19.023a gocare yasya muṣyeta tena caurāḥ prayatnataḥ |
19.023c mṛgyā dāpyo 'nyathā moṣaṃ padaṃ yadi na nirgatam || 23 ||
219
19.024a nirgate tu pade tasmin naṣṭe 'nyatra nipātite |
19.024c sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet || 24 ||
19.025a gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet |
19.025c ārakṣakān rāṣṭrikāṃś ca yadi cauro na labhyate || 25 ||
19.026a yadi vā dāpyamānānāṃ tasmin moṣe tu saṃśayaḥ |
19.026c muṣitaḥ śapathaṃ śāpyo moṣe vaiśodhyakāraṇāt || 26 ||
19.027a acaure dāpite moṣaṃ cauryavaiśodhyakāraṇāt |
19.027c caure labdhe labheyus te dviguṇaṃ pratipāditāḥ || 27 ||
19.028a caurahṛtaṃ prayatnena sarūpaṃ pratipādayet |
19.028c tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam || 28 ||
19.029a kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca |
19.029c veṇuvaiṇavabhāṇḍānāṃ vetrasnāyvasthicarmaṇām || 29 ||
220
19.030a śākaharitamūlānāṃ haraṇe phalapuṣpayoḥ |
19.030c gorasekṣuvikārāṇāṃ tathā lavaṇatailayoḥ || 30 ||
19.031a pakvānnānāṃ kṛtānnānāṃ madyānām āmiṣasya ca |
19.031c sarveṣām alpamūlyānāṃ mūlyāt pañcaguṇo damaḥ || 31 ||
19.032a tulādharimameyānāṃ gaṇimānāṃ ca sarvaśaḥ |
19.032c ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ || 32 ||
19.033a dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ |
19.033c nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ || 33 ||
19.034a suvarṇarajatādīnām uttamānāṃ ca vāsasām |
19.034c ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ || 34 ||
19.035a puruṣaṃ harataḥ pātyo daṇḍa uttamasāhasaḥ |
19.035c sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ || 35 ||
221
19.036a mahāpaśūn stenayato daṇḍa uttamasāhasaḥ |
19.036c madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran || 36 ||
19.037a caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet |
19.037c śatāni pañca tu paro madhyamo dviśatāvaraḥ || 37 ||
19.038a sahasraṃ tūttamo jñeyaḥ paraḥ pañcaśatāvaraḥ |
19.038c trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayambhuvā || 38 ||
19.039a prathame granthibhedānām aṅgulyaṅguṣṭhayor vadhaḥ |
19.039c dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ || 39 ||
19.040a goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet |
19.040c dāsīṃ tu harato nityam ardhapādavikartanam || 40 ||
19.041a yena yena viśeṣeṇa stenāṅgena viceṣṭate |
19.041c tat tad evāsya chettavyaṃ tan manor anuśāsanam || 41 ||
19.042a garīyasi garīyāṃsam agarīyasi vā punaḥ |
19.042c stene nipātayed daṇḍaṃ na yathā prathame tathā || 42 ||
222
19.043a daśa sthānāni daṇḍasya manuḥ svāyambhuvo 'bravīt |
19.043c triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā || 43 ||
19.044a upastham udaraṃ jihvā hastau pādau ca pañcamam |
19.044c cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca || 44 ||
19.045a aparādhaṃ parijñāya deśakālau ca tattvataḥ |
19.045c sārānubandhāv ālokya daṇḍān etān prakalpayet || 45 ||
19.046a na mitrakāraṇād rājñā vipulād vā dhanāgamāt |
19.046c utsraṣṭavyaḥ sāhasikas tyaktātmā manur abravīt || 46 ||
19.047a yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe |
19.047c bhavaty adharmo nṛpater dharmas tu viniyacchataḥ || 47 ||
19.048a na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam |
19.048c nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ || 48 ||
19.049a sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet |
19.049c bhṛtyebhyo 'nusmaran dharmaṃ prājāpatyam iti sthitiḥ || 49 ||
223
19.050a brāhmaṇasyāparādhe tu catuḥsv aṅko vidhīyate |
19.050c gurutalpe surāpāne steye brāhmaṇahiṃsane || 50 ||
19.051a gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ |
19.051c steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet || 51 ||
19.052a viśirāḥ puruṣaḥ kāryo lalāṭe bhrūṇaghātinaḥ |
19.052c asambhāṣyaś ca kartavyas tan manor anuśāsanam || 52 ||
19.053a rājā stenena gantavyo muktakeśena dhāvatā |
19.053c ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām || 53 ||
19.054a anenā bhavati stenaḥ svakarmapratipādanāt |
19.054c rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam || 54 ||
19.055a rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ |
19.055c nirmalāḥ svargam āyānti santaḥ sukṛtino yathā || 55 ||
224
19.056a śāsanād vā vimokṣād vā steno mucyate kilbiṣāt |
19.056c aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam || 56 ||
19.057a gurur ātmavatāṃ śāstā śāstā rājā durātmanām |
19.057c atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ || 57 ||
19.058a aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam |
19.058c dvir aṣṭāpādyaṃ vaiśyasya dvātriṃśat kṣatriyasya tu || 58 ||
19.059a brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyambhuvo 'bravīt |
19.059c tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet || 59 ||
19.060a śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ |
19.060c śārīrā daśadhā proktā arthadaṇḍās tv anekadhā || 60 ||
225
19.061a kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca |
19.061c śārīras tv avarodhādir jīvitāntas tathaiva ca || 61 ||
19.062a kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ |
19.062c māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ || 62 ||
19.063a kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ |
19.063c dvyavaro 'ṣṭāparaś cānyas tryavaro dvādaśottaraḥ || 63 ||
19.064a kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ |
19.064c evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt || 64 ||
19.065a kārṣāpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate |
19.065c paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu || 65 ||
19.066a māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu |
19.066c kākaṇī tu caturbhāgo māṣasya ca paṇasya ca || 66 ||
226
19.067a pāñcanadyāḥ pradeśe tu sañjñā yā vyāvahārikī |
19.067c kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā || 67 ||
19.068a kārṣāpaṇo 'ṇḍikā jñeyāś catasras tās tu dhānakaḥ |
19.068c taddvādaśa suvarṇasya dīnāraś citrakaḥ smṛtaḥ || 68 ||
19.069a vārttāṃ trayīṃ cāpy atha daṇḍanītim
rājānuvartet santatāpramattaḥ |
19.069c hanyād upāyair nipuṇair gṛhītān
pure ca rāṣṭre nigṛhṇīyāt pāpān || 69 ||