228

Section 1

Dhaṭaḥ (The Balance)

L tr. 221-222, cf. J tr. 46-48
20.008a caturhastau tulāpādāv ucchrayeṇa prakīrtitau |
20.008c ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ pramāṇaṃ parimāṇataḥ || 8 ||
20.009a pādayor antaraṃ hastaṃ bhaved adhyardham eva ca |
20.009c śikyadvayaṃ samāsajya dhaṭe karkaṭake dṛḍhe || 9 ||
20.010a tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu |
20.010c kakṣāsthānena taṃ tulyam avatārya tato dhaṭāt || 10 ||
20.011a samayaiḥ parigṛhyainaṃ punar āropayen naraḥ |
20.011c tasminn evaṃ kṛte sā cet kakṣe sthāpya suniścalā || 11 ||
20.012a tulito yadi vardheta śuddhaḥ syān nātre saṃśayaḥ |
20.012c samo vā hīyamāno vā na viśuddho bhaven naraḥ || 12 ||
229
20.013a dharmaparyāyavacanair dhaṭa ity abhidhīyase |
20.013c tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca |
20.013e tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ || 13 ||
20.014a vyavahārābhiśasto 'yaṃ mānuṣas tulyate tathā |
20.014c tad eva saṃśayāpannaṃ dharmatas trātum arhasi || 14 ||