Section 2

Agniḥ (The Fire)

L tr. 222-223, cf. J tr. 48-50
20.015a ata ūrdhvaṃ pravakṣyāmi lohasya vidhim uttamam |
20.015c dvātriṃśadaṅgulāni tu maṇḍalān maṇḍalāntaram || 15 ||
20.016a aṣṭābhir maṇḍalair evam aṅgulānāṃ śatadvayam |
20.016c caturviṃśat samākhyātaṃ saṅkhyātattvārthadarśibhiḥ || 16 ||
20.017a kalpitair maṇḍalair evam uṣitasya śucer api |
20.017c saptāśvatthasya pattrāṇi sūtreṇāveṣṭya hastayoḥ || 17 ||
20.018a vidadhyāt taptalohasya pañcāśatpalam sammitam |
20.018c hastābhyāṃ piṇḍam ādāya śanaiḥ saptapadaṃ vrajet || 18 ||
230
20.019a na maṇḍalam atikrāmen nāpy arvāk pādayet padam |
20.019c na ca pātayetāprāptaḥ yāvadbhūmir prakalpitā || 19 ||
20.020a tīrtvānena vidhānena maṇḍalāni samāhitaḥ |
20.020c adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ || 20 ||
20.021a bhayād vā pātayate yas tv adagdho yo vibhāvyate |
20.021c punas taṃ hārayel lohaṃ sthitir eṣā purātanī |
20.021e anena vidhinā kāryo hutāśasamayaḥ smṛtaḥ || 21 ||
20.022a tvam agne sarvabhūtānām antaścarasi sākṣivat |
20.022c sukṛtaṃ duḥkṛtaṃ lokenājñātaṃ vidyate tvayā || 22 ||
20.023a pracchannāni manuṣyāṇāṃ pāpāni sukṛtāni ca |
20.023c yathāvad eva jānīṣe na vidur yāni mānuṣāḥ || 23 ||
20.024a vyavahārābhiśasto 'yaṃ puruṣaḥ śuddhim icchati |
20.024c tad enaṃ saṃśayāpannaṃ dharmatas trātum arhasi || 24 ||