19

vajreśvarīguṭikā |

samukhaṃ pāradaṃ kāntaṃ muṇḍalohābhrasattvakam || 10 ||
tāpyasattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajairdravaiḥ |
saptāhaṃ mardayettulyaṃ kṛtvā golaṃ samuddharet || 11 ||
nirguṇḍī saindhavaṃ kṣaudraṃ gojihvā kākatuṇḍikā |
piṣṭvā tu lepayedgolaṃ sarvato'ṅgulamātrakam || 12 ||
taṃ ruddhvā vajramūṣāyāṃ pacedyāmaṃ tu bhūdhare |
liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam || 13 ||
yavaciñcāpalāśottharājīkārpāsabījakaiḥ |
supiṣṭairlepayenmūṣāṃ tanmadhye pūrvagolakam || 14 ||
ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛ19-1ṣṭhe nirudhya ca |
khadirāṅgārayogena dhamedyāvaddrutaṃ bhavet || 15 ||
tatastaṃ biḍaliptāyāṃ mūṣāyāṃ ca niveśayet |
tattulyaṃ dāpayetsvarṇaṃ jārayettaṃ dhaman dhaman || 16 ||
jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet |
tryahaṃ divyauṣadhidrāvairvajramūṣāndhitaṃ dhamet || 17 ||
jāyate guṭikā divyā nāmnā vajreśvarī parā |
vaktrasthā sā jarāṃ mṛtyuṃ hanti saṃvatsarātkila || 18 ||
śastrastambhaṃ ca kurute brahmāyuryacchati dhruvam |
kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ sucūrṇayet || 19 ||
karṣaikāṃ bhakṣayedājyairanu syātkrāmeṇa hitam |

vajrasundarīguṭikā |

āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam || 20 ||
strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet |
bhāgaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa || 21 ||
kṣiptvā tasyāṃ nirundhyātha yāmamātraṃ dṛḍhaṃ dhamet |
uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam || 22 ||
26
  1. piṣṭairnirundhayet kha. |