20
mardayeccārdrakadrāvairyāvadbhavati golaka20-1ḥ |
caṇḍālīkandamādāya strīstanyena supeṣayet || 23 ||
anena golakaṃ liptvā vajramūṣyāṃ nirodhayet |
paktvā gajapuṭe grāhyā guṭikā vajra20-2sundarī || 24 ||
varṣaikaṃ dhārayedvaktre jīvedbrahyadinatrayam |
brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet || 25 ||
krāmaṇaṃ hyanupānaṃ syātsādhakasyātisiddhidam |
tadudbhavamalairliptaṃ tāmraṃ tu dhamanena hi || 26 ||
jāyate kanakaṃ divyaṃ satyaṃ śaṅkarabhāṣitam |

hemasundarībaṭikā |

samukhasya rasendrasya pūrvavatkāñcanaṃ samam || 27 ||
jārayedbiḍayogena tato mardyaṃ dinatrayam |
divyauṣadhaiḥ sagomūtrairvajramūṣāndhitaṃ dhamet || 28 ||
uddhṛtya dhārayedvaktre guṭikā hemasundarī |
palārdhaṃ gandhakaṃ cājyairdviguṇairlehayedanu || 29 ||
varṣaikena jarāṃ hanti jīvedācandratārakam |

vajrakhecarīguṭikā |

śuddhasūtaṃ mṛtaṃ vajraṃ vyomasattvaṃ sahāṭakam || 30 ||
amlavarge samaṃ sarvaṃ mardayeddivasatrayam |
tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ || 31 ||
brahmakārpāsabījāni rājikā yavaciñcikā |
vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet || 32 ||
ruddhvā gajapuṭe pacyātsamuddhṛtyātha lepayet |
ruddhvā mūṣyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī || 33 ||
jāyate dhāritā vaktre vatsarānmṛtyunāśinī |
bhū20-3tāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam || 34 ||
bhakṣayetkrāmaṇārthaṃ tu brahmāyurjāyate naraḥ |
27 28 29
  1. kṣiptvā tu mardayeccānu ārdrakasya dravaiḥ punaḥ kha. |

  2. surasundarī kha. |

  3. bhūtāvaraṭacūṇa kha.