21

vyomasundarī vaṭikā |

kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ || 35 ||
śuddhasūtaṃ dinaṃ mardyaṃ kṣālyamamlaiḥ samuddharet |
tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam || 36 ||
pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam |
hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet || 37 ||
dinānte golakaṃ kṛtvā jambīrasyodare kṣipet |
tridinaṃ dolakāyantre pācayetsāranālake || 38 ||
uddhṛtya dhārayedvaktre guṭikā vyomasundarī |
varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ || 39 ||
citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake |
āloḍya bhakṣayetkarṣamanu syātkrāmaṇe hitam || 40 ||

hāṭakeśvarīguṭikā |

niṣkamekaṃ svarṇapatraṃ triniṣkaṃ śuddhapāradam |
jambīraśarapuṅkhotthadravairmadyaṃ dināvadhi || 41 ||
tadgolaṃ bandhayedvastre pacedgokṣīrapūrite |
dolāyantre divārātraṃ guṭikā hāṭakeśvarī || 42 ||
jāyate dhāritā vaktre jarāmṛtyuvināśinī |
varṣamātrānna sandeho jīvedvarṣāyutaṃ naraḥ || 43 ||
dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ |
bhāvitaṃ madhusarpirbhyāṃ palaikaṃ krāmakaṃ lihet || 44 ||

arkaprabhāvatī guṭikā |

rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam |
ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi || 45 ||
tadgolaṃ bandhayedvasraistakraciñcāmlapūrite |
dolāyantre dinaṃ pacyādguṭikā'rkaprabhāvatī || 46 ||
varṣaikaṃ dhārayedvaktraṃ sūryatulyo bhavennaraḥ |
pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam || 47 ||
krāmakaṃ hyanupānaṃ syājjarāmṛtyuharaṃ param |