22

surasundarī vaṭikā |

svarṇamekaṃ kāntamekaṃ pañcatāraṃ dvipāradam || 48 ||
tribhāgaṃ vyomasattvaṃ syāt ṣaḍbhāgaṃ śulbacūrṇakam |
sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam || 49 ||
mardayedamlavargeṇa dolāyantre sakāñjike |
tadgolaṃ tridinaṃ pacyādguṭikā surasundarī || 50 ||
jāyate dhāritā vaktre varṣānmṛtyujarāpahā |
bhū22-1tāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu || 51 ||

vajratuṇḍāvaṭikā |

svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam |
etatsarvaṃ samaṃ cūrṇaṃ cūrṇāśaṃ mṛtavajrakam || 52 ||
sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ |
mardayeddinamekaṃ tu vajramūṣāndhitaṃ dhamet || 53 ||
guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe |
jarāmṛtyuṃ śastrasaṅghaṃ nāśayedvatsarātkila || 54 ||
vajrakāyo mahāvīro jīvedvarṣaśatatrayam |
kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet || 55 ||
palaikaṃ krāmakaṃ lehyamanupānaṃ sadaiva hi |

kāmasundarīguṭikā |

svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam || 56 ||
pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ |
dravaiśca devadālyutthaistaptakhalve dināvadhi || 57 ||
mardayetkāntacūrṇaṃ ca vajratulyaṃ kṣipecca vai |
vajramūṣāndhitaṃ dhāmyaṃ guṭikā kāmasundarī || 58 ||
jāyate dhāritā vaktre varṣānmṛtyujarāpahā |
niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam || 59 ||
miśritaṃ pāyayeccānu lakṣāyurjāyate naraḥ |
30
  1. bhūtāvaraṭamūlaṃ kha. |