kāmasundarīguṭikā |

svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam || 56 ||
pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ |
dravaiśca devadālyutthaistaptakhalve dināvadhi || 57 ||
mardayetkāntacūrṇaṃ ca vajratulyaṃ kṣipecca vai |
vajramūṣāndhitaṃ dhāmyaṃ guṭikā kāmasundarī || 58 ||
jāyate dhāritā vaktre varṣānmṛtyujarāpahā |
niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam || 59 ||
miśritaṃ pāyayeccānu lakṣāyurjāyate naraḥ |
30
  1. bhūtāvaraṭamūlaṃ kha. |