24
tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet |
prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam || 74 ||
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam |
vāyuvego mahāsiddhaśchidrāṃ paśyati-medinīm || 75 ||

tārakeśvarīguṭikā |

kākamācyamṛtādrāvaiḥ pāradaṃ tālakaṃ samam |
mardayeddinamekaṃ tu kṛtvā golaṃ viśoṣayet || 76 ||
nikṣipedvajramūṣāyāmācchādya loha24-1parpaṭaiḥ |
ruddhvā sandhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ || 77 ||
lohaparpaṭakaṃ dattvā tadvaddhāmyaṃ tridhā punaḥ |
varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī || 78 ||
bākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu |

vidyāvāgīśvarī guṭikā |

vyomasattvaṃ mṛtaṃ vajraṃ svarṇatārārkamuṇḍakam || 79 ||
tīkṣṇaṃ kāntaṃ tālakaṃ ca śuddhaṃ kṛtvā vimiśrayet |
sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam || 80 ||
tridinaṃ cāmlavargeṇa marditaṃ cāndhitaṃ dhamet |
vidyāvāgīśvarī khyātā guṭikā vatsarāvadhi || 81 ||
yasya vaktre sthitā tasya jarā mṛtyurna vidyate |
karṣaṃ jyotiṣmatītailaṃ krāmaṇārthaṃ pibetsadā || 82 ||
vākpatirjāyate dhīro jīveccandrārkatārakam |

vajratuṇḍāvaṭikā |

kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca || 83 ||
snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet |
strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet || 84 ||
tanmadhye dru24-2tasūtaṃ tu vajrabhasma samaṃ samam |
kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam || 85 ||
tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt |
34 35
  1. parpaṭīrasaiḥ kha

  2. śuddhasūtaṃ kha |