25
evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam || 86 ||
tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam |
evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman || 87 ||
tejaḥpuñjo rasendro'sau bhavenmārtaṇḍasannibhaḥ |
guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī || 88 ||
varṣamātrānna sandeho rudratulyo bhavennaraḥ |
tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet || 89 ||
pañcāṅgaṃ bhakṣayetkarṣaṃ rudantyā madhusarpiṣā |

gaganeśvarīguṭikā |

ṭaṅkaṇaṃ karkaṭāsthīni ūrṇā caiva śilā jatu || 90 ||
mahiṣīkarṇanetrottha malaṃ strīstanyakaiḥ samam |
piṣṭvā talliptamūṣāyāmabhrasattvaṃ kṣipeddhamet || 91 ||
sattvatulyaṃ kṣipettatra pūrvava25-1ddrutaṣāradam |
dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet || 92 ||
milito jāyate baddhaḥ pūrvavatkācaṭaṅkaṇaiḥ |
dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ || 93 ||
varṣaikaṃ dhārayedvaktre śivatulyo bhavennaraḥ |
ajarāmarakārīyaṃ guṭikā gaganeśvarī || 94 ||
bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu |
udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ || 95 ||
sākṣājjātismaratvaṃ ca kavitvaṃ śrutadhāraṇam |
khecaratvamadṛśyatvaṃ jāyate nātra saṃśayaḥ || 96 ||

ānandaguṭikā |

agnimantho vajravallī sūraṇaṃ vanasūraṇam |
citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi || 97 ||
mardayettaptakhalve tu taṃ rasaṃ palamātrakam |
palaṃ palaṃ tālavaṅgau tatsarvaṃ cāmlavetasaiḥ || 98 ||
mardayeddinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ |
36
  1. pūrvavacchuddhapāradam kha. |