26
catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet || 99 ||
catuṣpale śuddhatāmrasampuṭe tāṃ nirodhayet |
mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet || 100 ||
śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet |
sarvaṃ divyauṣadhadrāvairmardayeddivasatrayam || 101 ||
caturniṣkamitā kāryā vaṭikā, śoṣayettataḥ |
ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet || 102 ||
ānandaguṭikā hyeṣā vaktrasthā mṛtyunāśinī |
vatsarānnātra sandeho jīvedbrahmadinatrayam || 103 ||
tailaṃ vātāribījotthaṃ gokṣīrairniṣkamātrakam |
krāmaṇārthaṃ pibennityaṃ śīghrasiddhikaraṃ param || 104 ||

vajrakhecarikāvaṭikā |

vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham |
marditaṃ dvandva liptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet || 105 ||
bhūdharākhye divārātrau samuddhṛtyātha tasya vai |
pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham || 106 ||
marditaṃ dvandvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ || 107 ||
nakṣatrābhaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ |
tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam || 108 ||
samāvartya tataḥ kāryā guṭikā vaktramadhyagā |
vajrakhecarikā nāma vatsarānmṛtyunāśinī || 109 ||
valīpalitanirmukto divyakāyo bhavennaraḥ |
nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu || 110 ||

ratneśvarī guṭikā |

kāntaṃ śulbaṃ samaṃ cūrṇyaṃ vajramūṣāndhitaṃ dhamet |
tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet || 111 ||
ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet |
pūrvavatkramayogena puṭedvārāṃścaturdaśa || 112 ||