27
vajreṇa dvandvitaṃ svarṇamanenaiva tu rañjayet |
mūṣāmadhye dhamannevaṃ saptavāraṃ samaṃ kṣipet || 113 ||
tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi |
tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet || 114 ||
veṣṭayedbhūrjapatreṇa vastre baddhvā pacetrtryaham |
dolāyantre sāranāle jātaṃ golaṃ samuddharet || 115 ||
gāndhārī jīvanī caiva lāṅgalī cendravāruṇī |
etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam || 116 ||
andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet |
punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi || 117 ||
guṭikā jāyate divyā nāmnā ratneśvarī tathā |
vaktrasthā varṣamātraṃ tu nanditulyo bhavennaraḥ || 118 ||
jīvedvarṣasahasrāṇi divyatejā mahābalaḥ |
varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā || 119 ||
tasya prasvedasamparkādaṣṭalohāni kāñcanam |
jāyante nātra sandehaḥ satyamīśvarabhāṣitam || 120 ||
pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu |

divyakhecarīvaṭikā |

svarṇaṃ kṛṣṇābhrasattvaṃ ca tāraṃ tāmraṃ sucūrṇitam || 121 ||
samāṃśaṃ dvandvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
tatkhoṭaṃ bhāgacatvāri bhāgaikaṃ mṛtavajrakam || 122 ||
mākṣikaṃ tīkṣṇakāntaṃ ca bhāgaikaikaṃ sucūrṇitam |
samastaṃ dvandvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet || 123 ||
tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam |
tridinaṃ taptakhalve tu mardyaṃ divyauṣādhidravaiḥ || 124 ||
ruddhvā'tha bhūdhare pacyādahorātrātsamuddharet |
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā || 125 ||
ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam |
dattvā mardyaṃ puṭe pacyājjāyate bhasmasūtakaḥ || 126 ||