28
bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhameddṛḍham |
jāyate guṭikā divyā vikhyātā divyakhecarī || 127 ||
varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam |
tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt || 128 ||
jāyate kanakaṃ divyaṃ samāvarte na saṃśayaḥ |
paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā || 129 ||
pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet |
varṣaikaṃ madhunā''jyena lakṣāyurjāyate naraḥ || 130 ||
valīpalitanirmukto mahābalaparākramaḥ |

svarṇavaikrāntabaddharasaḥ |

svarṇaṃ vaikrāntasattvaṃ ca dvandvitaṃ jārayedrase || 131 ||
samāṃśaṃ tu bhavedyāvattatastenaiva sā28-1rayet |
samena jāyate baddho dhārayettaṃ mukhe sadā || 132 ||
saṃvatsaraprayogeṇa jarākālāpamṛtyujit |
kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu || 133 ||
svarṇavaikrāntabaddho'yaṃ brahmāyuryacchate nṛṇām |

vaikrāntavaṭikā |

vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet || 134 ||
dinaṃ divyauṣadhadrāvaistadgolaṃ nigaḍena vai |
liptvā lavaṇagarbhāyāṃ vajramūṣyāṃ nirodhayet || 135 ||
chāyāyāṃ śoṣayetsandhiṃ tridinaṃ tuṣavahninā |
svedayedvā karīṣāgnau divārātramathoddharet || 136 ||
tadgolaṃ nigaḍenaiva liptvā tadvannirudhya ca |
chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam || 137 ||
varṣaikaṃ dhārayedvaktre jīveddbrahmadinatrayam |
vaikrāntaguṭikā hyeṣā sarvakāmaphalapradā || 138 ||
karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu |
37
  1. jārayet kha. |