29

divyakhecarīguṭikā |

hemnā yddvandvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam || 139 ||
etaddeyaṃ guhyasūte mūṣāyāmadharottaram |
pādamātraṃ prayatnena ruddhvā sandhiṃ viśoṣayet || 140 ||
bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet |
divyauṣadhaphaladrāvaistaptakhalve dināvadhi || 141 ||
ruddhvā'tha bhūdhare pacyāddinaṃ laghupuṭaiḥ puṭet |
samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam || 142 ||
tuṣāgninā śanaiḥ svedyamūrdhvādhaḥ parivartayan |
jāyate bhasmasūto'yaṃ sarvayogeṣu yojayet || 143 ||
drutasūtasya bhāgaikaṃ bhāgaikaṃ pūrvabhasmakam |
śuddhanāgasya bhāgaikaṃ sarvamamlena mardayet || 144 ||
andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ |
dhametprakaṭamūṣāyāṃ yāvannāgakṣayo bhavet || 145 ||
drutasūtaprakāreṇa drāvayitvā tvimaṃ rasam |
nikṣipetkacchape yantre biḍaṃ dattvā daśāṃśataḥ || 146 ||
svarṇādisarvalohāni krameṇaiva ca jārayet |
pratyekaṃ ṣaṅguṇaṃ paścādvajradvandvaṃ ca jārayet || 147 ||
triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt |
jārayeddrāvitānyeva pratyekaṃ triguṇaṃ śanaiḥ || 148 ||
tato yantrātsamuddhṛtya divyauṣadhadravairdinam |
mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā || 149 ||
pūjayedaṅkuśīmantrairnāmneyaṃ divyakhecarī |
yasya vaktre sthitā hyeṣā sa bhavedbhairavopamaḥ || 150 ||
divyatejā mahākāyaḥ khecaratvena gacchati |
yatrecchā tatra tatraiva krīḍate hyaṅganādibhiḥ || 151 ||
mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ |
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam || 152 ||
palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ |