30
sarvaṃ palatrayaṃ khādennityaṃ syāt krāmaṇe hitam || 153 ||

pracaṇḍakhecarīguṭikā |

cūrṇamaśvakhurasyaiva guhyasūte samaṃ kṣipet |
tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayeddṛḍham || 154 ||
sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvā'tha mardayet |
taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet || 155 ||
dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam |
kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam || 156 ||
ruddhvā'tha pūrvavatpacyātpunardeyaśca pāradaḥ |
mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryācca saptadhā || 157 ||
rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ |
yojayetsaṃrvayogeṣu jarāmṛtyuharo bhavet || 158 ||
bhāgaikaṃ nāgacūrṇasya bhāgaikaṃ pūrvabhasmanaḥ |
drutasūtasya bhāgaikaṃ khoṭaṃ kuryācca pūrvavat || 159 ||
tadvaddhāmyaṃ gate nāge drā30-1vitaṃ jārayetpunaḥ |
pūrvavalloharatnāntaṃ jīrṇe baddhā sthitā mukhe || 160 ||
pracaṇḍakhecarī nāmnī guṭikā khe gatipradā |
pūrvavallabhate vīraḥ phalamatyantadurlabham || 161 ||
nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu |

kaṅkālakhecarīguṭikā |

śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam || 162 ||
tatsarvamamlavargeṇa taptakhalve dinatrayam |
mardayitvā tatastena lepayetsamabhāgataḥ || 163 ||
pakvabījasya patrāṇi tāni bhānudalaiḥ punaḥ |
veṣṭitāni nirudhyātha nikhanecculligarbhataḥ || 164 ||
ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam |
uddhṛtya dvandvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet || 165 ||
karīṣāgnau puṭe pacyādahorātrātsamuddharet |
38
  1. jāritaṃ drāvayetpunaḥ kha. |