31
vāsanāmukhite sūte tulyametadvinikṣipet || 166 ||
amlena mardayedyāmaṃ jātaṃ golaṃ samuddharet |
kṣipejjambīragarbhe taṃ vastre baddhvā tryahaṃ pacet || 167 ||
dolāyantre sāranāle jāyate guṭikā śubhā |
kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī || 168 ||
varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam |
gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu || 169 ||

kālavidhvaṃsikā vaṭikā |

kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam |
tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhameddṛḍham || 170 ||
tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet |
sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet || 171 ||
dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet |
ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam || 172 ||
dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi |
pūrvavadbhūdhare pacyāddrutasūtaṃ punaḥ samam || 173 ||
dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam |
etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhameddṛḍham || 174 ||
jāyate guṭikā divyā kālavidhvaṃsikā parā |
yasya vaktre sthitā hyeṣā tasya kālaḥ karoti kim || 175 ||
varṣaṭkaprayogeṇa jīvetkalpasahasrakam |
tadgātrasvedamātreṇa sarvalohāni kāñcanam || 176 ||
jāyante nātra sandehaḥ śivāmbu krāmakaṃ pibet |

pañcānanā guṭikā |

svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam || 177 ||
dvandvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat || 178 ||
samukhe jārayetsūte yāvatpañcaguṇaṃ kramāt |
divyauṣadhadravaistaṃ vai mardayeddivasatrayam || 179 ||