33
palārdhaṃ bhakṣayennityaṃ rasasaṅkrāmaṇe hitam || 193 ||
33-1li kāli mahākāli māṃsaśoṇitabhojini |
raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me || 194 || svāhā
anena siddhamantreṇa śakticakraṃ prapūjayet |
kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam || 195 ||
tato rasāyanaṃ divyaṃ sevayet sidvimāpnuyāt |
guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā || 196 ||
rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt |

kālāntarasasiddhikaraṇaprakāraḥ |

kālāntarasasiddhiryā proktā manthānabhairave || 197 ||
tadarthaṃ pañca tattvāni ṣaṣṭhaṃ jīvaṃ ca sādhayet |
kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet || 198 ||
tadyonisthaṃ rajobījaṃ gaganaṃ taṃ vidurbudhāḥ |
kākinyutpannaputrasya sadyoviḍvāyurucyate || 199 ||
tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam |
kākinīputrasarvāṅgaṃ pṛthivītattvamucyate || 200 ||
rasasevakadehotthavīryaṃ jīvastu kathyate |
tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam || 201 ||
kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam |
unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam || 202 ||
kuryāttāmrakaṭāhaṃ tu sthūlaṃ yāvat ṣaḍaṅgulam |
caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā || 203 ||
goghṛtaṃ naratailaṃ ca samabhāgena melayet |
tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato'rcayet || 204 ||
kumārīgurudevāgnīn bhairavaṃ bhairavīyutam |
tarpayedbalimāṃsena kṣetrapālaṃ ca pūjayet || 205 ||
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ |
caturbhirvaṅkanālaiśca khadirāṅgārayogataḥ || 206 ||
41
  1. asyāgre aiṃ hrīṃ śrīṃ śrīṃ ityadhikaṃ kha. pustake |