atha caturthopadeśaḥ |

sūtagandhagamanāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam |
iṣṭamekamapi mūlikāgaṇaṃ dehasiddhikaramāśu sevitam || 1 ||

kāntādimahārasāyanam |

mṛtakāntābhrakaṃ sūtaṃ gandhaṃ mṛṅgaviḍaṅgakam |
tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa || 2 ||
triṃśatpalaṃ tryūṣaṇaṃ ca triṃśattriṃśadghṛtaṃ madhu |
citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet || 3 ||
palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam |
kvāthyamaṣṭaguṇaistoyairgrāhyamaṣṭāvaśeṣitam || 4 ||
kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam |
lohapātre khare gharme tatpalārdhaṃ sadā pibet || 5 ||
kṣīraiḥ śayanakāle tu varṣānmṛtyujarāpaham |
bālo nibiḍasandhiśca jīveccandrārkatārakam || 6 ||
mahārasāyanaṃ divyaṃ kāminīśatatoṣakam |