37

rasāyanāḥ kāntayogāḥ |

mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam |
kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet || 22 ||
śālmalīmallipatrāṇāṃ dravairbhāvyaṃ dinatrayam |
tridinaṃ bhṛṅgajairdrāvairbhāvitaṃ śoṣayetpunaḥ || 23 ||
tasmiṃtulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ |
rudantyutthadravaiḥ kṣīrairmadhvājyābhyāṃ pibetsadā || 24 ||
varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ |
mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam || 25 ||
śālmalīketakīdrāvairloḍitaṃ kāntapātrake |
sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam || 26 ||
vatsaraikājjarāṃ hanti jīvedbrahmadinatrayam |
kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca || 27 ||
triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam |
lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ || 28 ||
kuṣṭhakhaṇḍāni sampācya kaṣāye traiphale same |
śoṣayityā vicūrṇyātha tāni kāntaṃ mṛtaṃ samam || 29 ||
madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāpaham |
koraṇṭapatracūrṇaṃ tu kāntabhasma tilā guḍam || 30 ||
tulyaṃ bhakṣyaṃ palārdhaṃ tadvarṣānmṛtyujarāpaham |
kāntabhasma samaṃ gandhaṃ tailairjyotiṣmatībhavaiḥ || 31 ||
lihennityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ |
bṛhaspatisamo vācā vatsarādbhavati dhruvam || 32 ||
mṛtatīkṣṇaṃ trayo bhāgāḥ śuddhagandhāṣṭabhāgakam |
gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ || 33 ||
gokṣīraistatpibetkarṣaṃ jīvedbrahmadinatrayam |
varṣamātrānna sandeho divyatejā mahābalaḥ || 34 ||
mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet |
niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam || 35 ||