40
karṣaikaṃ bhakṣayennityaṃ māsānmṛtyujarāpaham || 60 ||
brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ |
ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā || 61 ||
śarīraṃ bhasmanā mardyaṃ māsānmṛtyujarāṃ jayet |
jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ || 62 ||
anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ |
tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai || 63 ||

amṛtaṃ kuru kuru amṛtamālinyai namaḥ || anena mantreṇa sarvayogā saptābhimantritā bhakṣaṇīyāḥ |

muṇḍīkalpaḥ |

śuklapakṣe'tha pūrṇāyāṃ puṣye vā śravaṇe tathā |
revatyāṃ vā'tha sampūjya muṇḍīpañcāṅgamuddharet || 64 ||
chāyāśuṣkaṃ tu taccūrṇaṃ karṣaṃ gopayasā saha |
varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam || 65 ||
tasya mūtrapurīṣābhyāṃ tāmraṃ sauvarṇatāṃ vrajet |
taccūrṇaṃ tu ghṛtailehyaṃ tadvatsyādbalamadbhutam || 66 ||

oṃṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā o hrāṃ saḥ || iti auṣadhabhakṣaṇamantraḥ |

devadālīkalpaḥ |

chāyāśuṣkaṃ devadālīpañcāṅga cūrṇayettataḥ |
madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet || 67 ||
jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ |
taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā || 68 ||
pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ |
taccūrṇaṃ bākucīvahnisarpākṣībhṛṅgarāṭsamam || 69 ||
cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā |
varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm || 70 ||
punarnavādeva40-1dālyornīrairnityaṃ pibennaraḥ |
51
  1. ayaṃ pāṭhaḥ kha0 pustake nopalabhyate |