41
devadālyāśca sarpākṣyāḥ palaikaṃ vā śivāmbunā || 71 ||
pibetsyātpūrvavatsiddhirvatsarānnātra saṃśayaḥ |
devadālīṃ ca nirguṇḍīṃ pibetkarṣāṃ śivāmbunā |
varṣaikena jarāṃ hanti jīvedācandratārakam || 72 ||

oṃṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā | ayaṃ ca grahaṇamantraḥ || namo bhagavate rudrāya huṃ phaṭ svāhā | ayaṃ sādhakasya śikhābandhana- mantraḥ || oṃṃ cara ra ra | ayaṃ bhakṣaṇamantraḥ ||

śvetārkakalpaḥ |

puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam |
cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvandvairyutaṃ pibet || 73 ||
māsaṣaṭkājjarāṃ hanti jīvedbrahmadinatrayam |
dravaṃ śvetārkapatrāṇāṃ bhṛṅgarājadravaiḥ samam || 74 ||
ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ |
mṛdvagninā pacettāvadyāvatpiṇḍatvamāgatam |
ta41-1tkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam || 75 ||

oṃṃ āṃ haṃ vāsaramāline svāhā | ayaṃ bhakṣaṇamantraḥ ||

hastikarṇakalpaḥ |

grāhyaṃ somatrayodaśyāṃ hastikarṇasya patrakam |
chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam || 76 ||
varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ |
hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam || 77 ||
karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha |
āranālaistatastakrairdadhikṣīrājyakṣaudrakaiḥ || 78 ||
pratyekena kramātsevyaṃ māsaikena jarāpaham |
jīvedbrahmadinaṃ sārdhaṃ vajrakāyo mahābalaḥ || 79 ||

oṃṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā | hastikarṇagrahaṇamantraḥ || oṃṃ amṛ41-2takuṭījātānāṃ amṛtaṃ kuru kuru svāhā | anena pūjayet | oṃṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ | bhakṣaṇamantraḥ ||

52 53
  1. karṣaika tu kha.

  2. amṛtakukṣijātānāṃ kha. |