43

rasāyanāḥ katipayayogāḥ |

bhallātako'bhayā vīrā kākatuṇḍyāḥ phalaṃ vacā |
lāṅgalī nimbapatrāṇi sahadevī samaṃ samam || 92 ||
eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ |
tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet || 93 ||
catsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam |
tailārdhaniṣke tannasye kṛte syātpūrvavatphalam || 94 ||
kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam |
yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet || 95 ||
pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet |
grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet || 96 ||
nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham |
niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam || 97 ||
kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet |
vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam || 98 ||
guḍūcī muśalī muṇḍī nirguṇḍī ca śatāvarī |
vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam || 99 ||
khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet |
uktaṃ gorakṣanāthena jīvedbrahmadinatrayam || 100 ||

śunakaśālmalikākalpaḥ |

kṛṣṇāṣṭamyāṃ kṛṣṇasūtrairvṛkṣaṃ śunakaśālmaleḥ |
āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim || 101 ||
dattvā'ghoraṃ japettatra yāvadaṣṭasahasrakam |
tasya mūlatvacaṃ grāhyaṃ chāyāśuṣkaṃ vicūrṇayet || 102 ||
madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi |
valīpalitanirmukto jīvedbrahmadinaṃ naraḥ || 103 ||
tasya puṣpāṇi saṅgṛhya gavāṃ kṣīraiḥ sadā pacet |
puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham || 104 ||
phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet |