44
phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ || 105 ||
caturmāsaprayogeṇa vajrakāyo bhavennaraḥ |
jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ || 106 ||
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam |
kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā || 107 ||
samūlā devadālī ca nimbabākucibījakam |
phalāni kākatuṇḍyāśca mūlaṃ brahmāśvagandhayoḥ || 108 ||
nīlakoraṇṭapatrāṇi triphalā ca samaṃ samam |
cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram || 109 ||
chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam |
bhakṣetkarṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet |
jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ || 110 ||

oṃṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasañjīvati sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣa- ṇamantraḥ ||

triphalādiyogaḥ |

triphalā bākucībījaṃ pippalī cāśvagandhikā |
sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam |
varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam || 111 ||

oṃṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet ||

mūlikākalpeṣu pāradayogaḥ |

mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam |
pratiyogayutaṃ khādetphalaṃ śataguṇaṃ bhavet |
rasendrasya prabhāveṇa śīghraṃ siddhimavāpnuyāt || 112 ||

rasāyanakalpeṣu mantrayogaḥ |

asthimudrādharo mantrī lakṣamekaṃ śmaśānataḥ |
japenmahābhayaṃ hanti siddhiṃ datte rasāyanam || 113 ||
tena bhakṣitamātreṇa jīvedācandratārakam |
ajeyo devadaityānāṃ parvatānapi cālayet || 114 ||

oṃṃ hrīṃ mahābhayerum |