35
icchāsiddho mahāvīro nityānandamayo bhavet || 220 ||
dṛṣṭvā samastamanubhūya rasāyaneṣu
sārātisārasukhasādhyataraṃ narāṇām |
dehasya dārḍhyakaraṇe guṭikāprayogāḥ
proktāḥ paraṃ śivakarāḥ satataṃ susidhyai || 221 ||
iti pārvatīputraśrīnityanāthasiddhaviracite rasaratnākare rasāyanakhaṇḍe guṭikārasāyanaṃ nāma tṛtīyopadeśaḥ |

atha caturthopadeśaḥ |

sūtagandhagamanāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam |
iṣṭamekamapi mūlikāgaṇaṃ dehasiddhikaramāśu sevitam || 1 ||

kāntādimahārasāyanam |

mṛtakāntābhrakaṃ sūtaṃ gandhaṃ mṛṅgaviḍaṅgakam |
tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa || 2 ||
triṃśatpalaṃ tryūṣaṇaṃ ca triṃśattriṃśadghṛtaṃ madhu |
citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet || 3 ||
palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam |
kvāthyamaṣṭaguṇaistoyairgrāhyamaṣṭāvaśeṣitam || 4 ||
kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam |
lohapātre khare gharme tatpalārdhaṃ sadā pibet || 5 ||
kṣīraiḥ śayanakāle tu varṣānmṛtyujarāpaham |
bālo nibiḍasandhiśca jīveccandrārkatārakam || 6 ||
mahārasāyanaṃ divyaṃ kāminīśatatoṣakam |

rasāyanā abhrakayogāḥ |

agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam || 7 ||
bhinnapatraṃ tataḥ kṛtvā jalamadhye vinikṣipet |
triṃśatpalāni yatnena maricaṃ palapañcakam || 8 ||
cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet |