45

rasāyanasevanavidhiḥ |

prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānai-
rgrāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapatraṃ rasaṃ vā |
sarvāṅgaṃ vā'tha sidhyai sakalamabhinavaṃ sevayedbrahmacārī
kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyadvivarjyam || 115 ||
iti śrīpārvatīputraśrīnityanāthasiddhaviracite śrīrasaratnākare rasāyanakhaṇḍe nānārasāyanaṃ nāma caturthopadeśaḥ |

atha pañcamopadeśaḥ |

udvartanaṃ pa45-1litahāri paraṃ narāṇāṃ
śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca |
vṛddhopayogisukhasādhyamanekayuktyā
vakṣye susiddhamanubhūtipathena dṛṣṭam || 1 ||

valīpalitanāśārthaṃ pāradādyudvartanam |

pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet |
viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā || 2 ||
āsāṃ dravairdinaṃ khalve mardayettatsamuddharet |
yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam || 3 ||
kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet |
anenodvartanaṃ samyagvalīpalitanāśanam || 4 ||
vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam |

valīpalitanāśārthaṃ vajrakāpālinīmūlādyudvartanam |

vajrakāpālinīmūlaṃ pāradaṃ ca samaṃ samam || 5 ||
śivāmbunā tryahaṃ mardyamudvartātpūrvavatphalam |

valīpalitanāśārthaṃ utpalādyudvartanam |

utpalāni samūlāni pāradaṃ ca samaṃ samam || 6 ||
55
  1. balakaraṃ paramaṃ kha. |