46
saptāhaṃ mardayetkhalve svakīyenāśivāmbunā |
tenaiva mardayedgātraṃ jāyate pūrvavatphalam || 7 ||

valīpalitanāśārthaṃ pāradādyudvartanam |

pāradasya samāṃśena brahmadaṇḍīyamūlakam |
kṣiptvā saptadinaṃ mardyaṃ svakīyenāśivāmbunā || 8 ||
anenodvartayedgātraṃ jāyate pūrvavatphalam |

valīpalitanāśārthaṃ gandhakayogaḥ |

gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi || 9 ||
tatpalārdhaṃ sadā khādeddivyakāyakaraṃ nṛṇām |
jāyate svarṇavaddeho vatsarādvalivarjitaḥ || 10 ||

rasāyanārthaṃ kuṣṭhayogaḥ |

kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ |
vatsarāddivyadehaḥ syādgandhena śatapuṣpavat || 11 ||

palitanāśārthaṃ kāntapāṣāṇādiyogaḥ |

kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam |
kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet || 12 ||
bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāvathoddharet |
anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai || 13 ||
tryahādbhramarasaṅkāśāḥ keśāḥ syurvatsarārdhakam |

palitanāśārthaṃ sīsakādiyogaḥ |

nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam || 14 ||
pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi |
amladadhnā yutaṃ yatnātsnātvā''dau śirasi kṣipet || 15 ||
mardayeddhaṭikārdhaṃ tu veṣṭyameraṇḍapatrakaiḥ |
śiraḥ saṃveṣṭya vastreṇa prātaḥ snānaṃ samācaret || 16 ||
ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet |

keśarañjanārthaṃ nīlikādiyogaḥ |

pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam || 17 ||
tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet |