47
dinārdhaṃ tena kalkena pūrvavatkeśarañjanam || 18 ||

keśarañjanārthaṃ guñjādiyogaḥ |

guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam |
tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ || 19 ||
sarvaṃ caturguṇe taile pācayenmṛduvahninā |
tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam || 20 ||

keśarañjanārthaṃ hastidantādiyogaḥ |

hastidantasya dagdhasya samaṃ yojyaṃ rasāñjanam |
ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam || 21 ||

keśarañjanārthaṃ triphalādiyogaḥ |

triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam |
ikṣudaṇḍadravaṃ caiva māsaṃ bhāṇḍe nirodhayet || 22 ||
tallepādrañjayetkeśān syādyāvanmāsapañcakam |

keśarañjanārthaṃ lohakiṭṭādiyogaḥ |

lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam || 23 ||
tridinaṃ lepitāstena kacāḥ syurbhramaropamāḥ |
bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam || 24 ||
tulyaṃ ca nīlikādrāvaṃ sarvaṃ yāmaṃ vimardayet |
tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet || 25 ||

keśarañjanārthaṃ sindūrādiyogaḥ |

sindūrasya samaṃ cūrṇaṃ sābuṇaṃ ca tayoḥ samam |
tajjale peṣitaṃ lepyaṃ tatkṣaṇātkacarañjanam || 26 ||

keśarañjanārthaṃ śatapuṣpādiyogaḥ |

śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam |
dinaṃ śivāmbunā sarvaṃ mardayellohapātrake || 27 ||
tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet |

keśarañjanārthaṃ cūrṇādiyogaḥ |

cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha || 28 ||
nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet |