48

keśarañjanārthaṃ nīlyādiyogaḥ |

nīlīpatrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi || 29 ||
lohacūrṇaṃ samaṃ piṣṭvā tallapaṃ keśarañjanam |

keśarañjanārthaṃ cūrṇādiyogaḥ |

cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam || 30 ||
lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ |
dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet || 31 ||

keśarañjanārthaṃ kuraṇṭakapatrādiyogaḥ |

kuraṇṭakasya patrāṇi nāgamuṣṭyā vimardayet |
tallepaṃ tridinaṃ kuryājjāyate keśarañjanam || 32 ||

keśarañjanārthamāmrāsthyādiyogaḥ |

āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam |
niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam || 33 ||
samaṃ kalkaṃ kāntapātraṃ nimbatailena bhāvayet |
māsamātraṃ tatastena lepādbhavati rañjanam || 34 ||

keśarañjanārthaṃ kākamācyādiyogaḥ |

kākamācīyabījāni samāḥ kṛṣṇatilāstathā |
tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam || 35 ||

keśarañjanaṃ ghṛtam |

goghṛtaṃ bhṛṅgajaṃ drāvaṃ mayūraśikhayā saha |
mṛdvagninā pacettena syānnasyaṃ keśarañjanam || 36 ||

keśarañjanārthaṃ japāpuṣparasanasyam |

japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret |
saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ || 37 ||

keśarañjanārthaṃ triphalādatailam |

triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam |
tattulyena ca tailena bhṛṅgarājarasena ca || 38 ||
pacettailāvaśeṣaṃ tatsnigdhabhāṇḍe nirodhayet |
māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet || 39 ||