49
kāravallyā dalairveṣṭya tato vastreṇa bandhayet |
nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ || 40 ||
nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam |
kapālarañjanaṃ khyātaṃ yāvajjīvaṃ na saṃśayaḥ || 41 ||

keśarañjanārthaṃ kākatuṇḍyādiyogaḥ |

bījāni kākatuṇḍyāśca siryālībīja49-1saṃyutam |
taccūrṇaṃ dinacatvāri bhāvyaṃ niguṇḍijairdravaiḥ || 42 ||
japāpuṣpadravaistāvattataḥ pātālayantrake |
tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet || 43 ||
veṣṭyameraṇḍapatraiśca nirvāte kṣīrabhojanam |
kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte || 44 ||
yāvajjīvaṃ na sandehaḥ keśāḥ syurbhramaparomāḥ |

keśarañjānārthaṃ bhṛṅgarājādiyogaḥ |

bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jala49-2maṇḍavīm || 45 ||
sampiṣṭyā49-3pūpikāṃ kṛtvā tailamadhye vipācayet |
pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam || 46 ||
pūrvavatkramayogena saptāhāttatphalaṃ bhavet |

keśarañjanārthaṃ triphalādiyogaḥ |

ayaskāntamaye pātre rātrau lepyaṃ phalatrayam || 47 ||
mṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet |
evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam || 48 ||

keśarañjanārthaṃ kṛṣṇajīrakayogaḥ |

prakṣipenmāhiṣe śṛṅge kṛṣṇajīraṃ tadandhayet |
gṛhāgre kardame kṣiptvā ṣaṇmāsāttatsamuddharet || 49 ||
taddrutaṃ jāyate kṛṣṇaṃ karṣaikaṃ śirasi kṣipet |
veṣṭayetpūrvayogena kapālarañjanaṃ bhavet || 50 ||
bhramarāñjanasaṅkāśaṃ yāvajjīvaṃ na saṃśayaḥ |
56 57 58
  1. bījakaṃ samam kha. |

  2. jalamaṇḍayā kha. |

  3. sarpākṣyā'pūpikāṃ kha. |