50

keśarañjanārthaṃ nīlyādiyogaḥ |

nīlīpatraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam || 51 ||
madanasya ca bījāni puṣpaṃ koraṇṭakasya ca |
arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam || 52 ||
sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet |
pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet || 53 ||
kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam |
bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam || 54 ||
parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet |
kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet || 55 ||
māsaikaṃ dhārayettasmiṃstataḥ keśān vilepayet |
tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasannibhāḥ || 56 ||

keśarañjanārthaṃ sīsakādiyogaḥ |

vāsāpalāśaciñcotthairdaṇḍairvā'śvatthajairdṛḍham |
nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrcchitam || 57 ||
palaikaṃ tatsamādāya lohacūrṇaṃ paladvayam |
tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ || 58 ||
śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam |
bhāṇḍe sarvaṃ pacetkiñcittaṃ kṣipellohabhājane || 59 ||
bhṛṅgarājakuraṇṭotthadravaṃ dattvā''tape kṣipet |
trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ || 60 ||
tatastaṃ rakṣayettena lepātsyātkeśarañjanam |
uktānukteṣu lepeṣu veṣṭyameraṇḍapatrakaiḥ || 61 ||
śiro rātrau divā snānaṃ yuktireṣā praśasyate |

keśaśuklīkaraṇayogāḥ |

vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam |
taccūrṇayuktatailasya lepācchuklā bhavanti hi || 62 ||
keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai |
saptāhaṃ vajradugdhena suśvetān bhāvayettilān || 63 ||