52
sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham || 2 ||
tadruddhvā kācakupyantarvālukāyāṃ tryahaṃ pacet |
tatkalkaṃ muśalīkvāthairvajrārkakṣīrasaṃyutaiḥ || 3 ||
dinaikaṃ mardayetkhalve ruddhvā'ntarbhūdhare puṭet |
yāmāduddhṛtya sañcūrṇyaṃ sitākṛṣṇātrijātakaiḥ || 4 ||
samaiḥ samaṃ vimiśtyātha māṣaikaṃ bhakṣayetsadā |
māgadhī muśalī yaṣṭī vānarībījakaṃ samam || 5 ||
cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu |
kāminīnāṃ sahasraikaṃ ramamāṇo na muhyati |
sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ || 6 ||

vājīkaro manodayarasaḥ |

śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ |
yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet || 7 ||
pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ |
dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet || 8 ||
dinaikaṃ52-1 vālukāyantre pakvamuddhṛtya cūrṇayet |
bhūkūṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam || 9 ||
chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā |
śaṇamūlaṃ sabījaṃ ca muśalī śarkarā samam || 10 ||
gavāṃ kṣīraiḥ palārdhaṃ tu anu rātro sadā pibet |
anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ || 11 ||

vājīkaro madaneśvararasaḥ |

śuddhasūtasamaṃ gandhaṃ badarīcitrakadravaiḥ |
mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam || 12 ||
sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet |
tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet || 13 ||
yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet |
tridinaṃ muśalīkvāthairbhāvitaṃ sitayā yutam || 14 ||
61
  1. dvidinaṃ kha. |