53
niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ |
vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet || 15 ||
ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet |

vājīkaraḥ kāmakalākhyarasaḥ |

mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam || 16 ||
muśalītriphalākvāthairvājigandhākaṣāyakaiḥ |
kadalīkandajairdrāvaistadgolaṃ cāndhitaṃ puṭet || 17 ||
bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet |
dinaikaṃ pūrvajairdrāvaistadvadruddhvā puṭe pacet || 18 ||
punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet |
śālmalījātaniryāsaistulyaṃ śarkarayā saha || 19 ||
khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam |
gokṣīrairmarkaṭībījaṃ palārdhaṃ pāyayedanu || 20 ||
sarvāṅgodvartanaṃ kuryātsayavaiḥ śālmalīdravaiḥ |
rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām || 21 ||

vājīkaraḥ kāmadevarasaḥ |

mṛtasūtaṃ trayo bhāgā bhāgaikaṃ hāṭakaṃ mṛtam |
kadalīkandajairdrāvaiḥ śālmalījadravairdinam || 22 ||
gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ |
tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu || 23 ||
gokṣīraṃ muśalīṃ māṣān kokilākṣasya bījakam |
sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ || 24 ||
tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet |
niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu || 25 ||
maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam |

vājīkaro ratikāmarasaḥ |

prārambharajasā strīṇāṃ mardayedbhasmasūtakam || 26 ||
mṛtaṃ tāmraṃ ca tāraṃ ca gandhakaṃ ca samaṃ dinam |
sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ || 27 ||