54
ratikāmaraso nāma kāminarimaṇe hitaḥ |
vānarīmūlagodhūmaṃ kokilākṣasya bījakam || 28 ||
māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ |
tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam || 29 ||
anupānamidaṃ siddhaṃ sevanādramayecchatam |

vājīkaro madavardhanarasaḥ |

śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ || 30 ||
marditaṃ cāndhitaṃ pacyādyāmaṃ vālukayantrake |
raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam || 31 ||
niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ |
ajasya vṛṣaṇaṃ kṣīre pakvaṃ tilasitāyutam || 32 ||
yatheṣṭaṃ bhakṣayeccānu ramayetkāminīśatam |

vājīkarī anaṅgasundarīvaṭikā |

paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ śubham || 33 ||
karṣaikaṃ māritaṃ svarṇaṃ palaikaṃ mṛtatāmrakam |
raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam || 34 ||
mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet |
piṣṭvā pañcāmṛtaiḥ khādedvaṭikāṃ badarākṛtim || 35 ||
anaṅgasundarī khyātā rāmāṇāṃ ramate śatam |
śālmalīmūlacūrṇaṃ tu madhuśarkarayā'nvitam || 36 ||
palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet |

vājīkaraḥ kāmanāyakarasaḥ |

śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ || 37 ||
śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak |
samāvetau punarmardyau ghṛtairyāmacatuṣṭayam || 38 ||
tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet |
tatastaṃ śālmalīdrāvairmardayeddivasatrayam || 39 ||
nikṣipetkācakupyantarvālukāyantragaṃ pacet |
kṣipecchālmalijaṃ drāvaṃ kupyā garbhe dināvadhi || 40 ||