55
55-1rdrameva samuddhṛtya miśtyaṃ tatsitayā samam |
niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ || 41 ||
muśalīṃ sasitāṃ kṣīraiḥ palaikāṃ pāyayedanu |
kāminīnāṃ sahasraṃ tu kṣobhayennimiṣāntare || 42 ||

vājīkaraḥ pūrṇendurasaḥ |

śuddhasūtatrayo bhāgā bhāgaikaṃ tāmracūrṇakam |
kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ || 43 ||
mṛlliptaṃ śoṣitaṃ pacyāddinaikaṃ kariṣāgnināṃ |
evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam || 44 ||
uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe |
kṣudraśambūkamāṃsāktacchāgīraktagataṃ pacet || 45 ||
dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ |
guḍūcyā gajapippalyā kadalyā kokilākṣakaiḥ || 46 ||
gokṣurīvānarīmūlajātīmūlasya ca dravaiḥ |
pācayettatkaṣāyairvā dolāyantre dinatrayam || 47 ||
tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi |
uddhṛtya muśalīkvāthairmardyaṃ yāmacatuṣṭayam || 48 ||
rasaḥ pūrṇendunāmā'yaṃ khādenmāṃsaṃ sitāyutam |
gokṣuro vānarībījaṃ guḍūcī gajapippalī || 49 ||
kokilākṣasya bījāni majjā kārpāsabījajā |
śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet || 50 ||
sarvatulyā sitā yojyā madhunā loḍitaṃ lihet |
palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ || 51 ||
kāminīnāṃ sahasraikaṃ ramate kāmadevavat |

vājīkaro madanakāmo rasaḥ |

padmabījaṃ kaseruṃ ca kandaṃ nālaṃ ca karṇikām || 52 ||
muśalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam |
vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ || 53 ||
62
  1. suśītalāṃ kha. |