57
tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt |
bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam || 68 ||
aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca |
mūlaṃ muśalijaṃ kandaṃ kokilākṣasya bījakam || 69 ||
vidārīpadminīkandaṃ vānarībījakaṃ samam |
etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam || 70 ||
palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam |
kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam || 71 ||

vājīkaro dhātrīlohaḥ |

dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ |
ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ || 72 ||
tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam |
palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu || 73 ||
dhātrīlohaprabhāvena ramayet kāminīśatam |

vājīkaraḥ punarnavādiyogaḥ |

punarnavā nāga57-1balā vājigandhā śatāvarī || 74 ||
gokṣuraṃ muśalīkandaṃ mṛtaṃ sūtaṃ samaṃ samam |
cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ || 75 ||
taṇḍulaṃ vānarībījaṃ cūrṇayetsitayā samam |
āloḍayedgavāṃ kṣīraistena pacyādapūpikām || 76 ||
tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam |

vājīkaro vaṭakaḥ |

vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam || 77 ||
nālikerodakairbhāvyaṃ yāmānte peṣayettataḥ |
viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet || 78 ||
ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet |
kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam || 79 ||
63
  1. dhātrīphalaṃ kha. |