58

vājīkaro vālukāmatsyayogaḥ |

vālukāsambhavaṃ matsyaṃ supakvaṃ bhakṣayedghṛtaiḥ |
ṣaṇḍho'pi jāyate kāmī vīryastambhaḥ prajāyate || 80 ||

vājīkaro nābhilepaḥ |

ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet |
mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu || 81 ||
svayamagnirasaṃ cātra triniṣkaṃ bhakṣayetsadā |

vājīkaro māṣayogaḥ |

ghṛtāktā dalitā māṣā kṣīreṇa saha pācitāḥ || 82 ||
sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hyalam |
kṣaṇe kṣaṇe bhajedrāmāṃ yathā pārāvato dhruvam || 83 ||

kāmeśvara modakaḥ |

samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā
methī mocaraso vidārimuśalīgokaṇṭakekṣūrakāṃ |
rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ
yaṣṭī nāgabalā ka58-1coramadanaṃ jātīphalaṃ saindhavam || 84 ||
bhārgīkarkaṭaśṛṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ
cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ |
śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇaye-
ccūrṇāśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat || 85 ||
karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevaye-
tpeyā kṣīrasitā'nu vīryakaraṇe stambhe'pyalaṃ kāminām |
śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ
kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ || 86 ||
kāsaśvāsamahātisāraśamano mandāgnisandīpano
hyarśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut |
nityānandakaverviśeṣakavitāvācāvilāsodbhavaṃ
datte sarvaguṇaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam || 87 ||
64
  1. kaserudamanaṃ kha. |