60
kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ || 8 ||
mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam |
brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim || 9 ||

vīryastambhakaro liṅgalepaḥ |

dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā |
rocanā sahadevī ca samaṃ sarvaṃ prapeṣayet || 10 ||
viṣamuṣṭikatailena liptaliṅgo hyanena vai |
naro nārīsahasraikaṃ gacchan vīryaṃ na muñcati || 11 ||

vīryastambhakaro dīpaḥ |

śvetārkatūlajāṃ varttiṃ kṛtvā sūkaramedasā |
yāvajjvalati dīpo'yaṃ tāvadvīryaṃ sthiraṃ nṛṇām || 12 ||

vīryastambhakarī indravāruṇikāmūlādyā vaṭīḥ |

indravāruṇikāmūlaṃ puṣye nagnaḥ samuddharet |
tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām || 13 ||
chāyāśuṣkā sthitā vaktre vīryastambhakarī nṛṇām |
varamaṅkolatailena nābhilepo'pi vīryadhṛk || 14 ||

vīryastambhārthaṃ raktāpāmārgamūlayogaḥ |

raktāpāmārgamūlaṃ tu somavāre'bhimantrayet |
bhaume prāptaḥ samuddhṛtya bandhetkaṭyāṃ ca vīryadhṛk || 15 ||

vīryastambhakaraḥ pādalepaḥ |

caṭakānaṅkulītailaiḥ pādādhaḥ sampralepayet |
na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet || 16 ||

vīryastambhārthaṃ kaṭyāṃ sarpāsthidhāraṇayogaḥ |

ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet |
tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati || 17 ||
tanmukte muñcate vīryaṃ siddhayoga udāhṛtaḥ |

vīryastambhakaro nābhilepaḥ |

sahadevīyamūlaṃ tu tatsamaṃ padmakeśaram || 18 ||
piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk |