61

vīryastambhakarī kokilākṣādivaṭī |

śvetasya kokilākṣasya bījaṃ mūlaṃ samāharet || 19 ||
piṣṭaṃ taṇḍulasambhūtaṃ badarīṇāṃ phalaṃ samam |
jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe || 20 ||

vīryastambhakaro nābhilepaḥ |

nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet |
tannābhau vīryadhṛk puṃsāṃ mūlaṃ vā tulasībhavam || 21 ||

vīryastabhakaro rdīpaḥ |

mūlena śvetaguñjāyā vartiṃ kṛtvā pradīpayet |
dīpaṃ sū61-1karatailena vīryastambhakaraṃ nṛṇām || 22 ||

vīryastambhakarī vaṭikā |

bījamīśvaraliṅgyāstu sūtaṃ vṛścikakaṇṭakam |
sarvaṃ pūgaphalasyāntaḥ kṣiptvā veṣṭyaṃ trilohakaiḥ || 23 ||
jihvopari sthite tasminnaro vīryaṃ na muñcati |

vīryastambhārthaṃ śleṣmātakādiyogaḥ |

śleṣmātasya kuraṇṭasya bījaṃ phañjyāḥ samāharet || 24 ||
ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk |

vīryastambhārthaṃ sūraṇādiyogaḥ |

sūraṇaṃ tulasī61-2mūlaṃ tāmbūlaiḥ saha bhakṣayet || 25 ||
na muñcati naro vīryaṃ karṣaikena pṛthakpṛthak |

vīryastambhārthaṃ mārjāranakhādibandhanam |

nakhāsthīni samādāya mārjārasya sitasya vai || 26 ||
śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam |
sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati || 27 ||

vīryastambhakaraḥ pādalepaḥ |

bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ |
pādau vīryadharo bhūyātpabhdyāṃ śayyāṃ na saṃspṛśet || 28 ||
navanītena vā lepyaṃ caṭakāṇḍaṃ ca pūrvavat |
66 67
  1. tumbarutailena kha. |

  2. tulasīṃ phañjīṃ kha. |