62
indravāruṇikāmūlaṃ unmattājasya mūtrataḥ || 29 ||
bhāvayettena lepena naro vīryaṃ na muñcati |

vīryastambhakaro liṅgalepaḥ |

dāṇḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ || 30 ||
piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam |
karpūraṃ ṭaṅkaṇaṃ sūtaṃ munipuṣparasaṃ madhu || 31 ||
mardayitvā lipettena liṅgaṃ yāvatsamantataḥ |
jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām || 32 ||
vīryaṃ stambhayate puṃsāṃ yāmamātraṃ na saṃśayaḥ |

vīryastambhārthaṃ kaṭyāṃ pāradaguṭikādhāraṇam |

kṛṣṇadhattūratailena pāradaṃ gharṣayeddinam || 33 ||
trilohairveṣṭitaṃ baddhaṃ tatkaṭyāṃ vīryadhārakam |

vīryastambhārthaṃ pāradādiyogaḥ |

sūtaṃ svarṇaṃ vyomasattvaṃ tāraṃ tāmraṃ ca rocanam || 34 ||
bījaṃ vai śarapuṅkhāyāḥ kṛṣṇadhattūrabījakam |
sarvaṃ mardyaṃ vaṭakṣīraiḥ kuberākṣasya bījake || 35 ||
tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram |

vīryastambhārthaṃ haste mudrikādhāraṇam |

kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam || 36 ||
urṇanābhasya jālena veṣṭayitvā'tha dhārayet |
vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati || 37 ||

vīryastambhārthaṃ sthalamīnayogaḥ |

sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet |
ulliptaṃ rakṣayetkiñcidvaktre dhāryaśca vīryadhṛk || 38 ||

paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ, tasyāpre vālukāmadhye sthalamīnāstiṣṭhanti, te ca vālukāmīnāḥ kathyante ||

vanitādrāvaṇārthaṃ jalaukāyogāḥ |

śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā |
aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake || 39 ||