64
jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām || 54 ||
rāmāṇāṃ madamattānāṃ drāvikā'gnau ghṛtaṃ yathā |
pūrvavatkramayogena vīryastambhakarī bhavet || 55 ||

liṅgavardhanāḥ katipayayogāḥ |

pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā |
aśvagandhātilakṣaudrasaindhavaśvetasarṣapāḥ || 56 ||
apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ |
piṣṭvā vimardayettena liṅgaṃ māsamaharniśam || 57 ||
vardhate hastamātraṃ tatsthaulyena muśalopamam |
varāhavasayā kṣaudrairliṅgaṃ māsaṃ vilepayet || 58 ||
atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ |
aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī || 59 ||
pācayettilatailena mardayettena pūrvavat |
liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate || 60 ||
jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam |
madhunā saha lepo'yaṃ māsālliṅgasya vṛddhikṛt || 61 ||
miśritaṃ muśalīcūrṇaṃ māhiṣairnavanītakaiḥ |
tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet || 62 ||
tena pralepayelliṅgaṃ vardhate māsamātrataḥ |
pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet || 63 ||
māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā |
māhiṣaṃ goghṛtaṃ tulyaṃ saindha64-1vaṃ ca samaṃ samam || 64 ||
anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ |
aśvagandhāpamārgau ca sārivā'kṣaphalaṃ tilāḥ || 65 ||
sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet |
tena liṅgaṃ tu māsaikaṃ mardanādvṛddhimāpnuyāt || 66 ||
māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm |
taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt || 67 ||
68
  1. śaivālaṃ ka. |