vīryastambhakarī brahmāṇḍaguṭikā |

nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam |
mardayettaptakhalve tu kṣālayetkāñjikaistataḥ || 2 ||
tatkṣipedviṣakandasya garbhe niṣkacatuṣṭayam |
viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake || 3 ||
piṇḍaṃ garbhe nirundhyātha mukhaṃ sūtreṇa sīvayet |
sandhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam || 4 ||
tataścūllyāṃ lohapātre taile dhattūrasambhave |
taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā || 5 ||
sandhyāmārabhya yatnena yāvatsūryodayaṃ tathā |
haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati || 6 ||
prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet |
tatkṣīraṃ śuṣyati kṣiprametatpratyayamadbhutam || 7 ||
dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau |
65 60
kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ || 8 ||
mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam |
brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim || 9 ||
  1. mama dṛṣṭapratyayakaro kha. |