59
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarā-
tsarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai
vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṅgame
siddho'yaṃ dha59-1navastvamoghasukhado bhūpaiḥ sadā sevyatām || 88 ||
ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam |
bhuktottaraṃ sevitamāśu kāmināṃ vidagdharāmākulavaśyakārakam ||
iti pārvatīputraśrīnityanāthasiddhaviracite śrīrasaratnākare rasāyanakhaṇḍe vīryavardhanaṃ nāma ṣaṣṭha upadeśaḥ ||

atha saptamopadeśaḥ |

vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam |
teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge || 1 ||

vīryastambhakarī brahmāṇḍaguṭikā |

nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam |
mardayettaptakhalve tu kṣālayetkāñjikaistataḥ || 2 ||
tatkṣipedviṣakandasya garbhe niṣkacatuṣṭayam |
viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake || 3 ||
piṇḍaṃ garbhe nirundhyātha mukhaṃ sūtreṇa sīvayet |
sandhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam || 4 ||
tataścūllyāṃ lohapātre taile dhattūrasambhave |
taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā || 5 ||
sandhyāmārabhya yatnena yāvatsūryodayaṃ tathā |
haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati || 6 ||
prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet |
tatkṣīraṃ śuṣyati kṣiprametatpratyayamadbhutam || 7 ||
dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau |
65
  1. mama dṛṣṭapratyayakaro kha. |